Sanskrit tools

Sanskrit declension


Declension of आमन्त्रयित्री āmantrayitrī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative आमन्त्रयित्री āmantrayitrī
आमन्त्रयित्र्यौ āmantrayitryau
आमन्त्रयित्र्यः āmantrayitryaḥ
Vocative आमन्त्रयित्रि āmantrayitri
आमन्त्रयित्र्यौ āmantrayitryau
आमन्त्रयित्र्यः āmantrayitryaḥ
Accusative आमन्त्रयित्रीम् āmantrayitrīm
आमन्त्रयित्र्यौ āmantrayitryau
आमन्त्रयित्रीः āmantrayitrīḥ
Instrumental आमन्त्रयित्र्या āmantrayitryā
आमन्त्रयित्रीभ्याम् āmantrayitrībhyām
आमन्त्रयित्रीभिः āmantrayitrībhiḥ
Dative आमन्त्रयित्र्यै āmantrayitryai
आमन्त्रयित्रीभ्याम् āmantrayitrībhyām
आमन्त्रयित्रीभ्यः āmantrayitrībhyaḥ
Ablative आमन्त्रयित्र्याः āmantrayitryāḥ
आमन्त्रयित्रीभ्याम् āmantrayitrībhyām
आमन्त्रयित्रीभ्यः āmantrayitrībhyaḥ
Genitive आमन्त्रयित्र्याः āmantrayitryāḥ
आमन्त्रयित्र्योः āmantrayitryoḥ
आमन्त्रयित्रीणाम् āmantrayitrīṇām
Locative आमन्त्रयित्र्याम् āmantrayitryām
आमन्त्रयित्र्योः āmantrayitryoḥ
आमन्त्रयित्रीषु āmantrayitrīṣu