Sanskrit tools

Sanskrit declension


Declension of आमन्त्र्या āmantryā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आमन्त्र्या āmantryā
आमन्त्र्ये āmantrye
आमन्त्र्याः āmantryāḥ
Vocative आमन्त्र्ये āmantrye
आमन्त्र्ये āmantrye
आमन्त्र्याः āmantryāḥ
Accusative आमन्त्र्याम् āmantryām
आमन्त्र्ये āmantrye
आमन्त्र्याः āmantryāḥ
Instrumental आमन्त्र्यया āmantryayā
आमन्त्र्याभ्याम् āmantryābhyām
आमन्त्र्याभिः āmantryābhiḥ
Dative आमन्त्र्यायै āmantryāyai
आमन्त्र्याभ्याम् āmantryābhyām
आमन्त्र्याभ्यः āmantryābhyaḥ
Ablative आमन्त्र्यायाः āmantryāyāḥ
आमन्त्र्याभ्याम् āmantryābhyām
आमन्त्र्याभ्यः āmantryābhyaḥ
Genitive आमन्त्र्यायाः āmantryāyāḥ
आमन्त्र्ययोः āmantryayoḥ
आमन्त्र्याणाम् āmantryāṇām
Locative आमन्त्र्यायाम् āmantryāyām
आमन्त्र्ययोः āmantryayoḥ
आमन्त्र्यासु āmantryāsu