| Singular | Dual | Plural |
Nominativo |
आमन्त्र्या
āmantryā
|
आमन्त्र्ये
āmantrye
|
आमन्त्र्याः
āmantryāḥ
|
Vocativo |
आमन्त्र्ये
āmantrye
|
आमन्त्र्ये
āmantrye
|
आमन्त्र्याः
āmantryāḥ
|
Acusativo |
आमन्त्र्याम्
āmantryām
|
आमन्त्र्ये
āmantrye
|
आमन्त्र्याः
āmantryāḥ
|
Instrumental |
आमन्त्र्यया
āmantryayā
|
आमन्त्र्याभ्याम्
āmantryābhyām
|
आमन्त्र्याभिः
āmantryābhiḥ
|
Dativo |
आमन्त्र्यायै
āmantryāyai
|
आमन्त्र्याभ्याम्
āmantryābhyām
|
आमन्त्र्याभ्यः
āmantryābhyaḥ
|
Ablativo |
आमन्त्र्यायाः
āmantryāyāḥ
|
आमन्त्र्याभ्याम्
āmantryābhyām
|
आमन्त्र्याभ्यः
āmantryābhyaḥ
|
Genitivo |
आमन्त्र्यायाः
āmantryāyāḥ
|
आमन्त्र्ययोः
āmantryayoḥ
|
आमन्त्र्याणाम्
āmantryāṇām
|
Locativo |
आमन्त्र्यायाम्
āmantryāyām
|
आमन्त्र्ययोः
āmantryayoḥ
|
आमन्त्र्यासु
āmantryāsu
|