Sanskrit tools

Sanskrit declension


Declension of आमरणान्ता āmaraṇāntā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आमरणान्ता āmaraṇāntā
आमरणान्ते āmaraṇānte
आमरणान्ताः āmaraṇāntāḥ
Vocative आमरणान्ते āmaraṇānte
आमरणान्ते āmaraṇānte
आमरणान्ताः āmaraṇāntāḥ
Accusative आमरणान्ताम् āmaraṇāntām
आमरणान्ते āmaraṇānte
आमरणान्ताः āmaraṇāntāḥ
Instrumental आमरणान्तया āmaraṇāntayā
आमरणान्ताभ्याम् āmaraṇāntābhyām
आमरणान्ताभिः āmaraṇāntābhiḥ
Dative आमरणान्तायै āmaraṇāntāyai
आमरणान्ताभ्याम् āmaraṇāntābhyām
आमरणान्ताभ्यः āmaraṇāntābhyaḥ
Ablative आमरणान्तायाः āmaraṇāntāyāḥ
आमरणान्ताभ्याम् āmaraṇāntābhyām
आमरणान्ताभ्यः āmaraṇāntābhyaḥ
Genitive आमरणान्तायाः āmaraṇāntāyāḥ
आमरणान्तयोः āmaraṇāntayoḥ
आमरणान्तानाम् āmaraṇāntānām
Locative आमरणान्तायाम् āmaraṇāntāyām
आमरणान्तयोः āmaraṇāntayoḥ
आमरणान्तासु āmaraṇāntāsu