| Singular | Dual | Plural |
Nominative |
आमरणान्ता
āmaraṇāntā
|
आमरणान्ते
āmaraṇānte
|
आमरणान्ताः
āmaraṇāntāḥ
|
Vocative |
आमरणान्ते
āmaraṇānte
|
आमरणान्ते
āmaraṇānte
|
आमरणान्ताः
āmaraṇāntāḥ
|
Accusative |
आमरणान्ताम्
āmaraṇāntām
|
आमरणान्ते
āmaraṇānte
|
आमरणान्ताः
āmaraṇāntāḥ
|
Instrumental |
आमरणान्तया
āmaraṇāntayā
|
आमरणान्ताभ्याम्
āmaraṇāntābhyām
|
आमरणान्ताभिः
āmaraṇāntābhiḥ
|
Dative |
आमरणान्तायै
āmaraṇāntāyai
|
आमरणान्ताभ्याम्
āmaraṇāntābhyām
|
आमरणान्ताभ्यः
āmaraṇāntābhyaḥ
|
Ablative |
आमरणान्तायाः
āmaraṇāntāyāḥ
|
आमरणान्ताभ्याम्
āmaraṇāntābhyām
|
आमरणान्ताभ्यः
āmaraṇāntābhyaḥ
|
Genitive |
आमरणान्तायाः
āmaraṇāntāyāḥ
|
आमरणान्तयोः
āmaraṇāntayoḥ
|
आमरणान्तानाम्
āmaraṇāntānām
|
Locative |
आमरणान्तायाम्
āmaraṇāntāyām
|
आमरणान्तयोः
āmaraṇāntayoḥ
|
आमरणान्तासु
āmaraṇāntāsu
|