| Singular | Dual | Plural |
Nominativo |
आमरणान्ता
āmaraṇāntā
|
आमरणान्ते
āmaraṇānte
|
आमरणान्ताः
āmaraṇāntāḥ
|
Vocativo |
आमरणान्ते
āmaraṇānte
|
आमरणान्ते
āmaraṇānte
|
आमरणान्ताः
āmaraṇāntāḥ
|
Acusativo |
आमरणान्ताम्
āmaraṇāntām
|
आमरणान्ते
āmaraṇānte
|
आमरणान्ताः
āmaraṇāntāḥ
|
Instrumental |
आमरणान्तया
āmaraṇāntayā
|
आमरणान्ताभ्याम्
āmaraṇāntābhyām
|
आमरणान्ताभिः
āmaraṇāntābhiḥ
|
Dativo |
आमरणान्तायै
āmaraṇāntāyai
|
आमरणान्ताभ्याम्
āmaraṇāntābhyām
|
आमरणान्ताभ्यः
āmaraṇāntābhyaḥ
|
Ablativo |
आमरणान्तायाः
āmaraṇāntāyāḥ
|
आमरणान्ताभ्याम्
āmaraṇāntābhyām
|
आमरणान्ताभ्यः
āmaraṇāntābhyaḥ
|
Genitivo |
आमरणान्तायाः
āmaraṇāntāyāḥ
|
आमरणान्तयोः
āmaraṇāntayoḥ
|
आमरणान्तानाम्
āmaraṇāntānām
|
Locativo |
आमरणान्तायाम्
āmaraṇāntāyām
|
आमरणान्तयोः
āmaraṇāntayoḥ
|
आमरणान्तासु
āmaraṇāntāsu
|