Sanskrit tools

Sanskrit declension


Declension of आमरणान्त āmaraṇānta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आमरणान्तम् āmaraṇāntam
आमरणान्ते āmaraṇānte
आमरणान्तानि āmaraṇāntāni
Vocative आमरणान्त āmaraṇānta
आमरणान्ते āmaraṇānte
आमरणान्तानि āmaraṇāntāni
Accusative आमरणान्तम् āmaraṇāntam
आमरणान्ते āmaraṇānte
आमरणान्तानि āmaraṇāntāni
Instrumental आमरणान्तेन āmaraṇāntena
आमरणान्ताभ्याम् āmaraṇāntābhyām
आमरणान्तैः āmaraṇāntaiḥ
Dative आमरणान्ताय āmaraṇāntāya
आमरणान्ताभ्याम् āmaraṇāntābhyām
आमरणान्तेभ्यः āmaraṇāntebhyaḥ
Ablative आमरणान्तात् āmaraṇāntāt
आमरणान्ताभ्याम् āmaraṇāntābhyām
आमरणान्तेभ्यः āmaraṇāntebhyaḥ
Genitive आमरणान्तस्य āmaraṇāntasya
आमरणान्तयोः āmaraṇāntayoḥ
आमरणान्तानाम् āmaraṇāntānām
Locative आमरणान्ते āmaraṇānte
आमरणान्तयोः āmaraṇāntayoḥ
आमरणान्तेषु āmaraṇānteṣu