| Singular | Dual | Plural |
Nominative |
आमरणान्तम्
āmaraṇāntam
|
आमरणान्ते
āmaraṇānte
|
आमरणान्तानि
āmaraṇāntāni
|
Vocative |
आमरणान्त
āmaraṇānta
|
आमरणान्ते
āmaraṇānte
|
आमरणान्तानि
āmaraṇāntāni
|
Accusative |
आमरणान्तम्
āmaraṇāntam
|
आमरणान्ते
āmaraṇānte
|
आमरणान्तानि
āmaraṇāntāni
|
Instrumental |
आमरणान्तेन
āmaraṇāntena
|
आमरणान्ताभ्याम्
āmaraṇāntābhyām
|
आमरणान्तैः
āmaraṇāntaiḥ
|
Dative |
आमरणान्ताय
āmaraṇāntāya
|
आमरणान्ताभ्याम्
āmaraṇāntābhyām
|
आमरणान्तेभ्यः
āmaraṇāntebhyaḥ
|
Ablative |
आमरणान्तात्
āmaraṇāntāt
|
आमरणान्ताभ्याम्
āmaraṇāntābhyām
|
आमरणान्तेभ्यः
āmaraṇāntebhyaḥ
|
Genitive |
आमरणान्तस्य
āmaraṇāntasya
|
आमरणान्तयोः
āmaraṇāntayoḥ
|
आमरणान्तानाम्
āmaraṇāntānām
|
Locative |
आमरणान्ते
āmaraṇānte
|
आमरणान्तयोः
āmaraṇāntayoḥ
|
आमरणान्तेषु
āmaraṇānteṣu
|