| Singular | Dual | Plural |
Nominativo |
आमरणान्तम्
āmaraṇāntam
|
आमरणान्ते
āmaraṇānte
|
आमरणान्तानि
āmaraṇāntāni
|
Vocativo |
आमरणान्त
āmaraṇānta
|
आमरणान्ते
āmaraṇānte
|
आमरणान्तानि
āmaraṇāntāni
|
Acusativo |
आमरणान्तम्
āmaraṇāntam
|
आमरणान्ते
āmaraṇānte
|
आमरणान्तानि
āmaraṇāntāni
|
Instrumental |
आमरणान्तेन
āmaraṇāntena
|
आमरणान्ताभ्याम्
āmaraṇāntābhyām
|
आमरणान्तैः
āmaraṇāntaiḥ
|
Dativo |
आमरणान्ताय
āmaraṇāntāya
|
आमरणान्ताभ्याम्
āmaraṇāntābhyām
|
आमरणान्तेभ्यः
āmaraṇāntebhyaḥ
|
Ablativo |
आमरणान्तात्
āmaraṇāntāt
|
आमरणान्ताभ्याम्
āmaraṇāntābhyām
|
आमरणान्तेभ्यः
āmaraṇāntebhyaḥ
|
Genitivo |
आमरणान्तस्य
āmaraṇāntasya
|
आमरणान्तयोः
āmaraṇāntayoḥ
|
आमरणान्तानाम्
āmaraṇāntānām
|
Locativo |
आमरणान्ते
āmaraṇānte
|
आमरणान्तयोः
āmaraṇāntayoḥ
|
आमरणान्तेषु
āmaraṇānteṣu
|