| Singular | Dual | Plural |
Nominative |
आमरणान्तिकम्
āmaraṇāntikam
|
आमरणान्तिके
āmaraṇāntike
|
आमरणान्तिकानि
āmaraṇāntikāni
|
Vocative |
आमरणान्तिक
āmaraṇāntika
|
आमरणान्तिके
āmaraṇāntike
|
आमरणान्तिकानि
āmaraṇāntikāni
|
Accusative |
आमरणान्तिकम्
āmaraṇāntikam
|
आमरणान्तिके
āmaraṇāntike
|
आमरणान्तिकानि
āmaraṇāntikāni
|
Instrumental |
आमरणान्तिकेन
āmaraṇāntikena
|
आमरणान्तिकाभ्याम्
āmaraṇāntikābhyām
|
आमरणान्तिकैः
āmaraṇāntikaiḥ
|
Dative |
आमरणान्तिकाय
āmaraṇāntikāya
|
आमरणान्तिकाभ्याम्
āmaraṇāntikābhyām
|
आमरणान्तिकेभ्यः
āmaraṇāntikebhyaḥ
|
Ablative |
आमरणान्तिकात्
āmaraṇāntikāt
|
आमरणान्तिकाभ्याम्
āmaraṇāntikābhyām
|
आमरणान्तिकेभ्यः
āmaraṇāntikebhyaḥ
|
Genitive |
आमरणान्तिकस्य
āmaraṇāntikasya
|
आमरणान्तिकयोः
āmaraṇāntikayoḥ
|
आमरणान्तिकानाम्
āmaraṇāntikānām
|
Locative |
आमरणान्तिके
āmaraṇāntike
|
आमरणान्तिकयोः
āmaraṇāntikayoḥ
|
आमरणान्तिकेषु
āmaraṇāntikeṣu
|