Sanskrit tools

Sanskrit declension


Declension of आमरणान्तिक āmaraṇāntika, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आमरणान्तिकम् āmaraṇāntikam
आमरणान्तिके āmaraṇāntike
आमरणान्तिकानि āmaraṇāntikāni
Vocative आमरणान्तिक āmaraṇāntika
आमरणान्तिके āmaraṇāntike
आमरणान्तिकानि āmaraṇāntikāni
Accusative आमरणान्तिकम् āmaraṇāntikam
आमरणान्तिके āmaraṇāntike
आमरणान्तिकानि āmaraṇāntikāni
Instrumental आमरणान्तिकेन āmaraṇāntikena
आमरणान्तिकाभ्याम् āmaraṇāntikābhyām
आमरणान्तिकैः āmaraṇāntikaiḥ
Dative आमरणान्तिकाय āmaraṇāntikāya
आमरणान्तिकाभ्याम् āmaraṇāntikābhyām
आमरणान्तिकेभ्यः āmaraṇāntikebhyaḥ
Ablative आमरणान्तिकात् āmaraṇāntikāt
आमरणान्तिकाभ्याम् āmaraṇāntikābhyām
आमरणान्तिकेभ्यः āmaraṇāntikebhyaḥ
Genitive आमरणान्तिकस्य āmaraṇāntikasya
आमरणान्तिकयोः āmaraṇāntikayoḥ
आमरणान्तिकानाम् āmaraṇāntikānām
Locative आमरणान्तिके āmaraṇāntike
आमरणान्तिकयोः āmaraṇāntikayoḥ
आमरणान्तिकेषु āmaraṇāntikeṣu