| Singular | Dual | Plural |
Nominativo |
आमरणान्तिकम्
āmaraṇāntikam
|
आमरणान्तिके
āmaraṇāntike
|
आमरणान्तिकानि
āmaraṇāntikāni
|
Vocativo |
आमरणान्तिक
āmaraṇāntika
|
आमरणान्तिके
āmaraṇāntike
|
आमरणान्तिकानि
āmaraṇāntikāni
|
Acusativo |
आमरणान्तिकम्
āmaraṇāntikam
|
आमरणान्तिके
āmaraṇāntike
|
आमरणान्तिकानि
āmaraṇāntikāni
|
Instrumental |
आमरणान्तिकेन
āmaraṇāntikena
|
आमरणान्तिकाभ्याम्
āmaraṇāntikābhyām
|
आमरणान्तिकैः
āmaraṇāntikaiḥ
|
Dativo |
आमरणान्तिकाय
āmaraṇāntikāya
|
आमरणान्तिकाभ्याम्
āmaraṇāntikābhyām
|
आमरणान्तिकेभ्यः
āmaraṇāntikebhyaḥ
|
Ablativo |
आमरणान्तिकात्
āmaraṇāntikāt
|
आमरणान्तिकाभ्याम्
āmaraṇāntikābhyām
|
आमरणान्तिकेभ्यः
āmaraṇāntikebhyaḥ
|
Genitivo |
आमरणान्तिकस्य
āmaraṇāntikasya
|
आमरणान्तिकयोः
āmaraṇāntikayoḥ
|
आमरणान्तिकानाम्
āmaraṇāntikānām
|
Locativo |
आमरणान्तिके
āmaraṇāntike
|
आमरणान्तिकयोः
āmaraṇāntikayoḥ
|
आमरणान्तिकेषु
āmaraṇāntikeṣu
|