Sanskrit tools

Sanskrit declension


Declension of आमर्षण āmarṣaṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आमर्षणम् āmarṣaṇam
आमर्षणे āmarṣaṇe
आमर्षणानि āmarṣaṇāni
Vocative आमर्षण āmarṣaṇa
आमर्षणे āmarṣaṇe
आमर्षणानि āmarṣaṇāni
Accusative आमर्षणम् āmarṣaṇam
आमर्षणे āmarṣaṇe
आमर्षणानि āmarṣaṇāni
Instrumental आमर्षणेन āmarṣaṇena
आमर्षणाभ्याम् āmarṣaṇābhyām
आमर्षणैः āmarṣaṇaiḥ
Dative आमर्षणाय āmarṣaṇāya
आमर्षणाभ्याम् āmarṣaṇābhyām
आमर्षणेभ्यः āmarṣaṇebhyaḥ
Ablative आमर्षणात् āmarṣaṇāt
आमर्षणाभ्याम् āmarṣaṇābhyām
आमर्षणेभ्यः āmarṣaṇebhyaḥ
Genitive आमर्षणस्य āmarṣaṇasya
आमर्षणयोः āmarṣaṇayoḥ
आमर्षणानाम् āmarṣaṇānām
Locative आमर्षणे āmarṣaṇe
आमर्षणयोः āmarṣaṇayoḥ
आमर्षणेषु āmarṣaṇeṣu