Singular | Dual | Plural | |
Nominativo |
आमर्षणम्
āmarṣaṇam |
आमर्षणे
āmarṣaṇe |
आमर्षणानि
āmarṣaṇāni |
Vocativo |
आमर्षण
āmarṣaṇa |
आमर्षणे
āmarṣaṇe |
आमर्षणानि
āmarṣaṇāni |
Acusativo |
आमर्षणम्
āmarṣaṇam |
आमर्षणे
āmarṣaṇe |
आमर्षणानि
āmarṣaṇāni |
Instrumental |
आमर्षणेन
āmarṣaṇena |
आमर्षणाभ्याम्
āmarṣaṇābhyām |
आमर्षणैः
āmarṣaṇaiḥ |
Dativo |
आमर्षणाय
āmarṣaṇāya |
आमर्षणाभ्याम्
āmarṣaṇābhyām |
आमर्षणेभ्यः
āmarṣaṇebhyaḥ |
Ablativo |
आमर्षणात्
āmarṣaṇāt |
आमर्षणाभ्याम्
āmarṣaṇābhyām |
आमर्षणेभ्यः
āmarṣaṇebhyaḥ |
Genitivo |
आमर्षणस्य
āmarṣaṇasya |
आमर्षणयोः
āmarṣaṇayoḥ |
आमर्षणानाम्
āmarṣaṇānām |
Locativo |
आमर्षणे
āmarṣaṇe |
आमर्षणयोः
āmarṣaṇayoḥ |
आमर्षणेषु
āmarṣaṇeṣu |