Sanskrit tools

Sanskrit declension


Declension of आमावास्यविध āmāvāsyavidha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आमावास्यविधम् āmāvāsyavidham
आमावास्यविधे āmāvāsyavidhe
आमावास्यविधानि āmāvāsyavidhāni
Vocative आमावास्यविध āmāvāsyavidha
आमावास्यविधे āmāvāsyavidhe
आमावास्यविधानि āmāvāsyavidhāni
Accusative आमावास्यविधम् āmāvāsyavidham
आमावास्यविधे āmāvāsyavidhe
आमावास्यविधानि āmāvāsyavidhāni
Instrumental आमावास्यविधेन āmāvāsyavidhena
आमावास्यविधाभ्याम् āmāvāsyavidhābhyām
आमावास्यविधैः āmāvāsyavidhaiḥ
Dative आमावास्यविधाय āmāvāsyavidhāya
आमावास्यविधाभ्याम् āmāvāsyavidhābhyām
आमावास्यविधेभ्यः āmāvāsyavidhebhyaḥ
Ablative आमावास्यविधात् āmāvāsyavidhāt
आमावास्यविधाभ्याम् āmāvāsyavidhābhyām
आमावास्यविधेभ्यः āmāvāsyavidhebhyaḥ
Genitive आमावास्यविधस्य āmāvāsyavidhasya
आमावास्यविधयोः āmāvāsyavidhayoḥ
आमावास्यविधानाम् āmāvāsyavidhānām
Locative आमावास्यविधे āmāvāsyavidhe
आमावास्यविधयोः āmāvāsyavidhayoḥ
आमावास्यविधेषु āmāvāsyavidheṣu