| Singular | Dual | Plural |
Nominativo |
आमावास्यविधम्
āmāvāsyavidham
|
आमावास्यविधे
āmāvāsyavidhe
|
आमावास्यविधानि
āmāvāsyavidhāni
|
Vocativo |
आमावास्यविध
āmāvāsyavidha
|
आमावास्यविधे
āmāvāsyavidhe
|
आमावास्यविधानि
āmāvāsyavidhāni
|
Acusativo |
आमावास्यविधम्
āmāvāsyavidham
|
आमावास्यविधे
āmāvāsyavidhe
|
आमावास्यविधानि
āmāvāsyavidhāni
|
Instrumental |
आमावास्यविधेन
āmāvāsyavidhena
|
आमावास्यविधाभ्याम्
āmāvāsyavidhābhyām
|
आमावास्यविधैः
āmāvāsyavidhaiḥ
|
Dativo |
आमावास्यविधाय
āmāvāsyavidhāya
|
आमावास्यविधाभ्याम्
āmāvāsyavidhābhyām
|
आमावास्यविधेभ्यः
āmāvāsyavidhebhyaḥ
|
Ablativo |
आमावास्यविधात्
āmāvāsyavidhāt
|
आमावास्यविधाभ्याम्
āmāvāsyavidhābhyām
|
आमावास्यविधेभ्यः
āmāvāsyavidhebhyaḥ
|
Genitivo |
आमावास्यविधस्य
āmāvāsyavidhasya
|
आमावास्यविधयोः
āmāvāsyavidhayoḥ
|
आमावास्यविधानाम्
āmāvāsyavidhānām
|
Locativo |
आमावास्यविधे
āmāvāsyavidhe
|
आमावास्यविधयोः
āmāvāsyavidhayoḥ
|
आमावास्यविधेषु
āmāvāsyavidheṣu
|