Sanskrit tools

Sanskrit declension


Declension of आमिक्षवत् āmikṣavat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative आमिक्षवान् āmikṣavān
आमिक्षवन्तौ āmikṣavantau
आमिक्षवन्तः āmikṣavantaḥ
Vocative आमिक्षवन् āmikṣavan
आमिक्षवन्तौ āmikṣavantau
आमिक्षवन्तः āmikṣavantaḥ
Accusative आमिक्षवन्तम् āmikṣavantam
आमिक्षवन्तौ āmikṣavantau
आमिक्षवतः āmikṣavataḥ
Instrumental आमिक्षवता āmikṣavatā
आमिक्षवद्भ्याम् āmikṣavadbhyām
आमिक्षवद्भिः āmikṣavadbhiḥ
Dative आमिक्षवते āmikṣavate
आमिक्षवद्भ्याम् āmikṣavadbhyām
आमिक्षवद्भ्यः āmikṣavadbhyaḥ
Ablative आमिक्षवतः āmikṣavataḥ
आमिक्षवद्भ्याम् āmikṣavadbhyām
आमिक्षवद्भ्यः āmikṣavadbhyaḥ
Genitive आमिक्षवतः āmikṣavataḥ
आमिक्षवतोः āmikṣavatoḥ
आमिक्षवताम् āmikṣavatām
Locative आमिक्षवति āmikṣavati
आमिक्षवतोः āmikṣavatoḥ
आमिक्षवत्सु āmikṣavatsu