| Singular | Dual | Plural |
Nominativo |
आमिक्षवान्
āmikṣavān
|
आमिक्षवन्तौ
āmikṣavantau
|
आमिक्षवन्तः
āmikṣavantaḥ
|
Vocativo |
आमिक्षवन्
āmikṣavan
|
आमिक्षवन्तौ
āmikṣavantau
|
आमिक्षवन्तः
āmikṣavantaḥ
|
Acusativo |
आमिक्षवन्तम्
āmikṣavantam
|
आमिक्षवन्तौ
āmikṣavantau
|
आमिक्षवतः
āmikṣavataḥ
|
Instrumental |
आमिक्षवता
āmikṣavatā
|
आमिक्षवद्भ्याम्
āmikṣavadbhyām
|
आमिक्षवद्भिः
āmikṣavadbhiḥ
|
Dativo |
आमिक्षवते
āmikṣavate
|
आमिक्षवद्भ्याम्
āmikṣavadbhyām
|
आमिक्षवद्भ्यः
āmikṣavadbhyaḥ
|
Ablativo |
आमिक्षवतः
āmikṣavataḥ
|
आमिक्षवद्भ्याम्
āmikṣavadbhyām
|
आमिक्षवद्भ्यः
āmikṣavadbhyaḥ
|
Genitivo |
आमिक्षवतः
āmikṣavataḥ
|
आमिक्षवतोः
āmikṣavatoḥ
|
आमिक्षवताम्
āmikṣavatām
|
Locativo |
आमिक्षवति
āmikṣavati
|
आमिक्षवतोः
āmikṣavatoḥ
|
आमिक्षवत्सु
āmikṣavatsu
|