| Singular | Dual | Plural |
Nominative |
आमिक्षवती
āmikṣavatī
|
आमिक्षवत्यौ
āmikṣavatyau
|
आमिक्षवत्यः
āmikṣavatyaḥ
|
Vocative |
आमिक्षवति
āmikṣavati
|
आमिक्षवत्यौ
āmikṣavatyau
|
आमिक्षवत्यः
āmikṣavatyaḥ
|
Accusative |
आमिक्षवतीम्
āmikṣavatīm
|
आमिक्षवत्यौ
āmikṣavatyau
|
आमिक्षवतीः
āmikṣavatīḥ
|
Instrumental |
आमिक्षवत्या
āmikṣavatyā
|
आमिक्षवतीभ्याम्
āmikṣavatībhyām
|
आमिक्षवतीभिः
āmikṣavatībhiḥ
|
Dative |
आमिक्षवत्यै
āmikṣavatyai
|
आमिक्षवतीभ्याम्
āmikṣavatībhyām
|
आमिक्षवतीभ्यः
āmikṣavatībhyaḥ
|
Ablative |
आमिक्षवत्याः
āmikṣavatyāḥ
|
आमिक्षवतीभ्याम्
āmikṣavatībhyām
|
आमिक्षवतीभ्यः
āmikṣavatībhyaḥ
|
Genitive |
आमिक्षवत्याः
āmikṣavatyāḥ
|
आमिक्षवत्योः
āmikṣavatyoḥ
|
आमिक्षवतीनाम्
āmikṣavatīnām
|
Locative |
आमिक्षवत्याम्
āmikṣavatyām
|
आमिक्षवत्योः
āmikṣavatyoḥ
|
आमिक्षवतीषु
āmikṣavatīṣu
|