Sanskrit tools

Sanskrit declension


Declension of आमिक्षवती āmikṣavatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative आमिक्षवती āmikṣavatī
आमिक्षवत्यौ āmikṣavatyau
आमिक्षवत्यः āmikṣavatyaḥ
Vocative आमिक्षवति āmikṣavati
आमिक्षवत्यौ āmikṣavatyau
आमिक्षवत्यः āmikṣavatyaḥ
Accusative आमिक्षवतीम् āmikṣavatīm
आमिक्षवत्यौ āmikṣavatyau
आमिक्षवतीः āmikṣavatīḥ
Instrumental आमिक्षवत्या āmikṣavatyā
आमिक्षवतीभ्याम् āmikṣavatībhyām
आमिक्षवतीभिः āmikṣavatībhiḥ
Dative आमिक्षवत्यै āmikṣavatyai
आमिक्षवतीभ्याम् āmikṣavatībhyām
आमिक्षवतीभ्यः āmikṣavatībhyaḥ
Ablative आमिक्षवत्याः āmikṣavatyāḥ
आमिक्षवतीभ्याम् āmikṣavatībhyām
आमिक्षवतीभ्यः āmikṣavatībhyaḥ
Genitive आमिक्षवत्याः āmikṣavatyāḥ
आमिक्षवत्योः āmikṣavatyoḥ
आमिक्षवतीनाम् āmikṣavatīnām
Locative आमिक्षवत्याम् āmikṣavatyām
आमिक्षवत्योः āmikṣavatyoḥ
आमिक्षवतीषु āmikṣavatīṣu