Sanskrit tools

Sanskrit declension


Declension of आमिक्षीया āmikṣīyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आमिक्षीया āmikṣīyā
आमिक्षीये āmikṣīye
आमिक्षीयाः āmikṣīyāḥ
Vocative आमिक्षीये āmikṣīye
आमिक्षीये āmikṣīye
आमिक्षीयाः āmikṣīyāḥ
Accusative आमिक्षीयाम् āmikṣīyām
आमिक्षीये āmikṣīye
आमिक्षीयाः āmikṣīyāḥ
Instrumental आमिक्षीयया āmikṣīyayā
आमिक्षीयाभ्याम् āmikṣīyābhyām
आमिक्षीयाभिः āmikṣīyābhiḥ
Dative आमिक्षीयायै āmikṣīyāyai
आमिक्षीयाभ्याम् āmikṣīyābhyām
आमिक्षीयाभ्यः āmikṣīyābhyaḥ
Ablative आमिक्षीयायाः āmikṣīyāyāḥ
आमिक्षीयाभ्याम् āmikṣīyābhyām
आमिक्षीयाभ्यः āmikṣīyābhyaḥ
Genitive आमिक्षीयायाः āmikṣīyāyāḥ
आमिक्षीययोः āmikṣīyayoḥ
आमिक्षीयाणाम् āmikṣīyāṇām
Locative आमिक्षीयायाम् āmikṣīyāyām
आमिक्षीययोः āmikṣīyayoḥ
आमिक्षीयासु āmikṣīyāsu