| Singular | Dual | Plural |
Nominativo |
आमिक्षीया
āmikṣīyā
|
आमिक्षीये
āmikṣīye
|
आमिक्षीयाः
āmikṣīyāḥ
|
Vocativo |
आमिक्षीये
āmikṣīye
|
आमिक्षीये
āmikṣīye
|
आमिक्षीयाः
āmikṣīyāḥ
|
Acusativo |
आमिक्षीयाम्
āmikṣīyām
|
आमिक्षीये
āmikṣīye
|
आमिक्षीयाः
āmikṣīyāḥ
|
Instrumental |
आमिक्षीयया
āmikṣīyayā
|
आमिक्षीयाभ्याम्
āmikṣīyābhyām
|
आमिक्षीयाभिः
āmikṣīyābhiḥ
|
Dativo |
आमिक्षीयायै
āmikṣīyāyai
|
आमिक्षीयाभ्याम्
āmikṣīyābhyām
|
आमिक्षीयाभ्यः
āmikṣīyābhyaḥ
|
Ablativo |
आमिक्षीयायाः
āmikṣīyāyāḥ
|
आमिक्षीयाभ्याम्
āmikṣīyābhyām
|
आमिक्षीयाभ्यः
āmikṣīyābhyaḥ
|
Genitivo |
आमिक्षीयायाः
āmikṣīyāyāḥ
|
आमिक्षीययोः
āmikṣīyayoḥ
|
आमिक्षीयाणाम्
āmikṣīyāṇām
|
Locativo |
आमिक्षीयायाम्
āmikṣīyāyām
|
आमिक्षीययोः
āmikṣīyayoḥ
|
आमिक्षीयासु
āmikṣīyāsu
|