Sanskrit tools

Sanskrit declension


Declension of आमिक्ष्या āmikṣyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आमिक्ष्या āmikṣyā
आमिक्ष्ये āmikṣye
आमिक्ष्याः āmikṣyāḥ
Vocative आमिक्ष्ये āmikṣye
आमिक्ष्ये āmikṣye
आमिक्ष्याः āmikṣyāḥ
Accusative आमिक्ष्याम् āmikṣyām
आमिक्ष्ये āmikṣye
आमिक्ष्याः āmikṣyāḥ
Instrumental आमिक्ष्यया āmikṣyayā
आमिक्ष्याभ्याम् āmikṣyābhyām
आमिक्ष्याभिः āmikṣyābhiḥ
Dative आमिक्ष्यायै āmikṣyāyai
आमिक्ष्याभ्याम् āmikṣyābhyām
आमिक्ष्याभ्यः āmikṣyābhyaḥ
Ablative आमिक्ष्यायाः āmikṣyāyāḥ
आमिक्ष्याभ्याम् āmikṣyābhyām
आमिक्ष्याभ्यः āmikṣyābhyaḥ
Genitive आमिक्ष्यायाः āmikṣyāyāḥ
आमिक्ष्ययोः āmikṣyayoḥ
आमिक्ष्याणाम् āmikṣyāṇām
Locative आमिक्ष्यायाम् āmikṣyāyām
आमिक्ष्ययोः āmikṣyayoḥ
आमिक्ष्यासु āmikṣyāsu