| Singular | Dual | Plural |
Nominativo |
आमिक्ष्या
āmikṣyā
|
आमिक्ष्ये
āmikṣye
|
आमिक्ष्याः
āmikṣyāḥ
|
Vocativo |
आमिक्ष्ये
āmikṣye
|
आमिक्ष्ये
āmikṣye
|
आमिक्ष्याः
āmikṣyāḥ
|
Acusativo |
आमिक्ष्याम्
āmikṣyām
|
आमिक्ष्ये
āmikṣye
|
आमिक्ष्याः
āmikṣyāḥ
|
Instrumental |
आमिक्ष्यया
āmikṣyayā
|
आमिक्ष्याभ्याम्
āmikṣyābhyām
|
आमिक्ष्याभिः
āmikṣyābhiḥ
|
Dativo |
आमिक्ष्यायै
āmikṣyāyai
|
आमिक्ष्याभ्याम्
āmikṣyābhyām
|
आमिक्ष्याभ्यः
āmikṣyābhyaḥ
|
Ablativo |
आमिक्ष्यायाः
āmikṣyāyāḥ
|
आमिक्ष्याभ्याम्
āmikṣyābhyām
|
आमिक्ष्याभ्यः
āmikṣyābhyaḥ
|
Genitivo |
आमिक्ष्यायाः
āmikṣyāyāḥ
|
आमिक्ष्ययोः
āmikṣyayoḥ
|
आमिक्ष्याणाम्
āmikṣyāṇām
|
Locativo |
आमिक्ष्यायाम्
āmikṣyāyām
|
आमिक्ष्ययोः
āmikṣyayoḥ
|
आमिक्ष्यासु
āmikṣyāsu
|