Sanskrit tools

Sanskrit declension


Declension of आमित्रायण āmitrāyaṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आमित्रायणः āmitrāyaṇaḥ
आमित्रायणौ āmitrāyaṇau
आमित्रायणाः āmitrāyaṇāḥ
Vocative आमित्रायण āmitrāyaṇa
आमित्रायणौ āmitrāyaṇau
आमित्रायणाः āmitrāyaṇāḥ
Accusative आमित्रायणम् āmitrāyaṇam
आमित्रायणौ āmitrāyaṇau
आमित्रायणान् āmitrāyaṇān
Instrumental आमित्रायणेन āmitrāyaṇena
आमित्रायणाभ्याम् āmitrāyaṇābhyām
आमित्रायणैः āmitrāyaṇaiḥ
Dative आमित्रायणाय āmitrāyaṇāya
आमित्रायणाभ्याम् āmitrāyaṇābhyām
आमित्रायणेभ्यः āmitrāyaṇebhyaḥ
Ablative आमित्रायणात् āmitrāyaṇāt
आमित्रायणाभ्याम् āmitrāyaṇābhyām
आमित्रायणेभ्यः āmitrāyaṇebhyaḥ
Genitive आमित्रायणस्य āmitrāyaṇasya
आमित्रायणयोः āmitrāyaṇayoḥ
आमित्रायणानाम् āmitrāyaṇānām
Locative आमित्रायणे āmitrāyaṇe
आमित्रायणयोः āmitrāyaṇayoḥ
आमित्रायणेषु āmitrāyaṇeṣu