| Singular | Dual | Plural |
Nominativo |
आमित्रायणः
āmitrāyaṇaḥ
|
आमित्रायणौ
āmitrāyaṇau
|
आमित्रायणाः
āmitrāyaṇāḥ
|
Vocativo |
आमित्रायण
āmitrāyaṇa
|
आमित्रायणौ
āmitrāyaṇau
|
आमित्रायणाः
āmitrāyaṇāḥ
|
Acusativo |
आमित्रायणम्
āmitrāyaṇam
|
आमित्रायणौ
āmitrāyaṇau
|
आमित्रायणान्
āmitrāyaṇān
|
Instrumental |
आमित्रायणेन
āmitrāyaṇena
|
आमित्रायणाभ्याम्
āmitrāyaṇābhyām
|
आमित्रायणैः
āmitrāyaṇaiḥ
|
Dativo |
आमित्रायणाय
āmitrāyaṇāya
|
आमित्रायणाभ्याम्
āmitrāyaṇābhyām
|
आमित्रायणेभ्यः
āmitrāyaṇebhyaḥ
|
Ablativo |
आमित्रायणात्
āmitrāyaṇāt
|
आमित्रायणाभ्याम्
āmitrāyaṇābhyām
|
आमित्रायणेभ्यः
āmitrāyaṇebhyaḥ
|
Genitivo |
आमित्रायणस्य
āmitrāyaṇasya
|
आमित्रायणयोः
āmitrāyaṇayoḥ
|
आमित्रायणानाम्
āmitrāyaṇānām
|
Locativo |
आमित्रायणे
āmitrāyaṇe
|
आमित्रायणयोः
āmitrāyaṇayoḥ
|
आमित्रायणेषु
āmitrāyaṇeṣu
|