| Singular | Dual | Plural |
Nominative |
अकिञ्चना
akiñcanā
|
अकिञ्चने
akiñcane
|
अकिञ्चनाः
akiñcanāḥ
|
Vocative |
अकिञ्चने
akiñcane
|
अकिञ्चने
akiñcane
|
अकिञ्चनाः
akiñcanāḥ
|
Accusative |
अकिञ्चनाम्
akiñcanām
|
अकिञ्चने
akiñcane
|
अकिञ्चनाः
akiñcanāḥ
|
Instrumental |
अकिञ्चनया
akiñcanayā
|
अकिञ्चनाभ्याम्
akiñcanābhyām
|
अकिञ्चनाभिः
akiñcanābhiḥ
|
Dative |
अकिञ्चनायै
akiñcanāyai
|
अकिञ्चनाभ्याम्
akiñcanābhyām
|
अकिञ्चनाभ्यः
akiñcanābhyaḥ
|
Ablative |
अकिञ्चनायाः
akiñcanāyāḥ
|
अकिञ्चनाभ्याम्
akiñcanābhyām
|
अकिञ्चनाभ्यः
akiñcanābhyaḥ
|
Genitive |
अकिञ्चनायाः
akiñcanāyāḥ
|
अकिञ्चनयोः
akiñcanayoḥ
|
अकिञ्चनानाम्
akiñcanānām
|
Locative |
अकिञ्चनायाम्
akiñcanāyām
|
अकिञ्चनयोः
akiñcanayoḥ
|
अकिञ्चनासु
akiñcanāsu
|