| Singular | Dual | Plural |
Nominativo |
अकिञ्चना
akiñcanā
|
अकिञ्चने
akiñcane
|
अकिञ्चनाः
akiñcanāḥ
|
Vocativo |
अकिञ्चने
akiñcane
|
अकिञ्चने
akiñcane
|
अकिञ्चनाः
akiñcanāḥ
|
Acusativo |
अकिञ्चनाम्
akiñcanām
|
अकिञ्चने
akiñcane
|
अकिञ्चनाः
akiñcanāḥ
|
Instrumental |
अकिञ्चनया
akiñcanayā
|
अकिञ्चनाभ्याम्
akiñcanābhyām
|
अकिञ्चनाभिः
akiñcanābhiḥ
|
Dativo |
अकिञ्चनायै
akiñcanāyai
|
अकिञ्चनाभ्याम्
akiñcanābhyām
|
अकिञ्चनाभ्यः
akiñcanābhyaḥ
|
Ablativo |
अकिञ्चनायाः
akiñcanāyāḥ
|
अकिञ्चनाभ्याम्
akiñcanābhyām
|
अकिञ्चनाभ्यः
akiñcanābhyaḥ
|
Genitivo |
अकिञ्चनायाः
akiñcanāyāḥ
|
अकिञ्चनयोः
akiñcanayoḥ
|
अकिञ्चनानाम्
akiñcanānām
|
Locativo |
अकिञ्चनायाम्
akiñcanāyām
|
अकिञ्चनयोः
akiñcanayoḥ
|
अकिञ्चनासु
akiñcanāsu
|