Sanskrit tools

Sanskrit declension


Declension of अकिञ्चनत्व akiñcanatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अकिञ्चनत्वम् akiñcanatvam
अकिञ्चनत्वे akiñcanatve
अकिञ्चनत्वानि akiñcanatvāni
Vocative अकिञ्चनत्व akiñcanatva
अकिञ्चनत्वे akiñcanatve
अकिञ्चनत्वानि akiñcanatvāni
Accusative अकिञ्चनत्वम् akiñcanatvam
अकिञ्चनत्वे akiñcanatve
अकिञ्चनत्वानि akiñcanatvāni
Instrumental अकिञ्चनत्वेन akiñcanatvena
अकिञ्चनत्वाभ्याम् akiñcanatvābhyām
अकिञ्चनत्वैः akiñcanatvaiḥ
Dative अकिञ्चनत्वाय akiñcanatvāya
अकिञ्चनत्वाभ्याम् akiñcanatvābhyām
अकिञ्चनत्वेभ्यः akiñcanatvebhyaḥ
Ablative अकिञ्चनत्वात् akiñcanatvāt
अकिञ्चनत्वाभ्याम् akiñcanatvābhyām
अकिञ्चनत्वेभ्यः akiñcanatvebhyaḥ
Genitive अकिञ्चनत्वस्य akiñcanatvasya
अकिञ्चनत्वयोः akiñcanatvayoḥ
अकिञ्चनत्वानाम् akiñcanatvānām
Locative अकिञ्चनत्वे akiñcanatve
अकिञ्चनत्वयोः akiñcanatvayoḥ
अकिञ्चनत्वेषु akiñcanatveṣu