| Singular | Dual | Plural |
Nominativo |
अकिञ्चनत्वम्
akiñcanatvam
|
अकिञ्चनत्वे
akiñcanatve
|
अकिञ्चनत्वानि
akiñcanatvāni
|
Vocativo |
अकिञ्चनत्व
akiñcanatva
|
अकिञ्चनत्वे
akiñcanatve
|
अकिञ्चनत्वानि
akiñcanatvāni
|
Acusativo |
अकिञ्चनत्वम्
akiñcanatvam
|
अकिञ्चनत्वे
akiñcanatve
|
अकिञ्चनत्वानि
akiñcanatvāni
|
Instrumental |
अकिञ्चनत्वेन
akiñcanatvena
|
अकिञ्चनत्वाभ्याम्
akiñcanatvābhyām
|
अकिञ्चनत्वैः
akiñcanatvaiḥ
|
Dativo |
अकिञ्चनत्वाय
akiñcanatvāya
|
अकिञ्चनत्वाभ्याम्
akiñcanatvābhyām
|
अकिञ्चनत्वेभ्यः
akiñcanatvebhyaḥ
|
Ablativo |
अकिञ्चनत्वात्
akiñcanatvāt
|
अकिञ्चनत्वाभ्याम्
akiñcanatvābhyām
|
अकिञ्चनत्वेभ्यः
akiñcanatvebhyaḥ
|
Genitivo |
अकिञ्चनत्वस्य
akiñcanatvasya
|
अकिञ्चनत्वयोः
akiñcanatvayoḥ
|
अकिञ्चनत्वानाम्
akiñcanatvānām
|
Locativo |
अकिञ्चनत्वे
akiñcanatve
|
अकिञ्चनत्वयोः
akiñcanatvayoḥ
|
अकिञ्चनत्वेषु
akiñcanatveṣu
|