| Singular | Dual | Plural |
Nominative |
आशुव्रीहिः
āśuvrīhiḥ
|
आशुव्रीही
āśuvrīhī
|
आशुव्रीहयः
āśuvrīhayaḥ
|
Vocative |
आशुव्रीहे
āśuvrīhe
|
आशुव्रीही
āśuvrīhī
|
आशुव्रीहयः
āśuvrīhayaḥ
|
Accusative |
आशुव्रीहिम्
āśuvrīhim
|
आशुव्रीही
āśuvrīhī
|
आशुव्रीहीन्
āśuvrīhīn
|
Instrumental |
आशुव्रीहिणा
āśuvrīhiṇā
|
आशुव्रीहिभ्याम्
āśuvrīhibhyām
|
आशुव्रीहिभिः
āśuvrīhibhiḥ
|
Dative |
आशुव्रीहये
āśuvrīhaye
|
आशुव्रीहिभ्याम्
āśuvrīhibhyām
|
आशुव्रीहिभ्यः
āśuvrīhibhyaḥ
|
Ablative |
आशुव्रीहेः
āśuvrīheḥ
|
आशुव्रीहिभ्याम्
āśuvrīhibhyām
|
आशुव्रीहिभ्यः
āśuvrīhibhyaḥ
|
Genitive |
आशुव्रीहेः
āśuvrīheḥ
|
आशुव्रीह्योः
āśuvrīhyoḥ
|
आशुव्रीहीणाम्
āśuvrīhīṇām
|
Locative |
आशुव्रीहौ
āśuvrīhau
|
आशुव्रीह्योः
āśuvrīhyoḥ
|
आशुव्रीहिषु
āśuvrīhiṣu
|