Sanskrit tools

Sanskrit declension


Declension of आशुव्रीहि āśuvrīhi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आशुव्रीहिः āśuvrīhiḥ
आशुव्रीही āśuvrīhī
आशुव्रीहयः āśuvrīhayaḥ
Vocative आशुव्रीहे āśuvrīhe
आशुव्रीही āśuvrīhī
आशुव्रीहयः āśuvrīhayaḥ
Accusative आशुव्रीहिम् āśuvrīhim
आशुव्रीही āśuvrīhī
आशुव्रीहीन् āśuvrīhīn
Instrumental आशुव्रीहिणा āśuvrīhiṇā
आशुव्रीहिभ्याम् āśuvrīhibhyām
आशुव्रीहिभिः āśuvrīhibhiḥ
Dative आशुव्रीहये āśuvrīhaye
आशुव्रीहिभ्याम् āśuvrīhibhyām
आशुव्रीहिभ्यः āśuvrīhibhyaḥ
Ablative आशुव्रीहेः āśuvrīheḥ
आशुव्रीहिभ्याम् āśuvrīhibhyām
आशुव्रीहिभ्यः āśuvrīhibhyaḥ
Genitive आशुव्रीहेः āśuvrīheḥ
आशुव्रीह्योः āśuvrīhyoḥ
आशुव्रीहीणाम् āśuvrīhīṇām
Locative आशुव्रीहौ āśuvrīhau
आशुव्रीह्योः āśuvrīhyoḥ
आशुव्रीहिषु āśuvrīhiṣu