| Singular | Dual | Plural |
Nominativo |
आशुव्रीहिः
āśuvrīhiḥ
|
आशुव्रीही
āśuvrīhī
|
आशुव्रीहयः
āśuvrīhayaḥ
|
Vocativo |
आशुव्रीहे
āśuvrīhe
|
आशुव्रीही
āśuvrīhī
|
आशुव्रीहयः
āśuvrīhayaḥ
|
Acusativo |
आशुव्रीहिम्
āśuvrīhim
|
आशुव्रीही
āśuvrīhī
|
आशुव्रीहीन्
āśuvrīhīn
|
Instrumental |
आशुव्रीहिणा
āśuvrīhiṇā
|
आशुव्रीहिभ्याम्
āśuvrīhibhyām
|
आशुव्रीहिभिः
āśuvrīhibhiḥ
|
Dativo |
आशुव्रीहये
āśuvrīhaye
|
आशुव्रीहिभ्याम्
āśuvrīhibhyām
|
आशुव्रीहिभ्यः
āśuvrīhibhyaḥ
|
Ablativo |
आशुव्रीहेः
āśuvrīheḥ
|
आशुव्रीहिभ्याम्
āśuvrīhibhyām
|
आशुव्रीहिभ्यः
āśuvrīhibhyaḥ
|
Genitivo |
आशुव्रीहेः
āśuvrīheḥ
|
आशुव्रीह्योः
āśuvrīhyoḥ
|
आशुव्रीहीणाम्
āśuvrīhīṇām
|
Locativo |
आशुव्रीहौ
āśuvrīhau
|
आशुव्रीह्योः
āśuvrīhyoḥ
|
आशुव्रीहिषु
āśuvrīhiṣu
|