Singular | Dual | Plural | |
Nominative |
आशुषेणा
āśuṣeṇā |
आशुषेणे
āśuṣeṇe |
आशुषेणाः
āśuṣeṇāḥ |
Vocative |
आशुषेणे
āśuṣeṇe |
आशुषेणे
āśuṣeṇe |
आशुषेणाः
āśuṣeṇāḥ |
Accusative |
आशुषेणाम्
āśuṣeṇām |
आशुषेणे
āśuṣeṇe |
आशुषेणाः
āśuṣeṇāḥ |
Instrumental |
आशुषेणया
āśuṣeṇayā |
आशुषेणाभ्याम्
āśuṣeṇābhyām |
आशुषेणाभिः
āśuṣeṇābhiḥ |
Dative |
आशुषेणायै
āśuṣeṇāyai |
आशुषेणाभ्याम्
āśuṣeṇābhyām |
आशुषेणाभ्यः
āśuṣeṇābhyaḥ |
Ablative |
आशुषेणायाः
āśuṣeṇāyāḥ |
आशुषेणाभ्याम्
āśuṣeṇābhyām |
आशुषेणाभ्यः
āśuṣeṇābhyaḥ |
Genitive |
आशुषेणायाः
āśuṣeṇāyāḥ |
आशुषेणयोः
āśuṣeṇayoḥ |
आशुषेणानाम्
āśuṣeṇānām |
Locative |
आशुषेणायाम्
āśuṣeṇāyām |
आशुषेणयोः
āśuṣeṇayoḥ |
आशुषेणासु
āśuṣeṇāsu |