| Singular | Dual | Plural | |
| Nominative |
आशुषेणा
āśuṣeṇā |
आशुषेणे
āśuṣeṇe |
आशुषेणाः
āśuṣeṇāḥ |
| Vocative |
आशुषेणे
āśuṣeṇe |
आशुषेणे
āśuṣeṇe |
आशुषेणाः
āśuṣeṇāḥ |
| Accusative |
आशुषेणाम्
āśuṣeṇām |
आशुषेणे
āśuṣeṇe |
आशुषेणाः
āśuṣeṇāḥ |
| Instrumental |
आशुषेणया
āśuṣeṇayā |
आशुषेणाभ्याम्
āśuṣeṇābhyām |
आशुषेणाभिः
āśuṣeṇābhiḥ |
| Dative |
आशुषेणायै
āśuṣeṇāyai |
आशुषेणाभ्याम्
āśuṣeṇābhyām |
आशुषेणाभ्यः
āśuṣeṇābhyaḥ |
| Ablative |
आशुषेणायाः
āśuṣeṇāyāḥ |
आशुषेणाभ्याम्
āśuṣeṇābhyām |
आशुषेणाभ्यः
āśuṣeṇābhyaḥ |
| Genitive |
आशुषेणायाः
āśuṣeṇāyāḥ |
आशुषेणयोः
āśuṣeṇayoḥ |
आशुषेणानाम्
āśuṣeṇānām |
| Locative |
आशुषेणायाम्
āśuṣeṇāyām |
आशुषेणयोः
āśuṣeṇayoḥ |
आशुषेणासु
āśuṣeṇāsu |