Sanskrit tools

Sanskrit declension


Declension of आशुषेणा āśuṣeṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आशुषेणा āśuṣeṇā
आशुषेणे āśuṣeṇe
आशुषेणाः āśuṣeṇāḥ
Vocative आशुषेणे āśuṣeṇe
आशुषेणे āśuṣeṇe
आशुषेणाः āśuṣeṇāḥ
Accusative आशुषेणाम् āśuṣeṇām
आशुषेणे āśuṣeṇe
आशुषेणाः āśuṣeṇāḥ
Instrumental आशुषेणया āśuṣeṇayā
आशुषेणाभ्याम् āśuṣeṇābhyām
आशुषेणाभिः āśuṣeṇābhiḥ
Dative आशुषेणायै āśuṣeṇāyai
आशुषेणाभ्याम् āśuṣeṇābhyām
आशुषेणाभ्यः āśuṣeṇābhyaḥ
Ablative आशुषेणायाः āśuṣeṇāyāḥ
आशुषेणाभ्याम् āśuṣeṇābhyām
आशुषेणाभ्यः āśuṣeṇābhyaḥ
Genitive आशुषेणायाः āśuṣeṇāyāḥ
आशुषेणयोः āśuṣeṇayoḥ
आशुषेणानाम् āśuṣeṇānām
Locative आशुषेणायाम् āśuṣeṇāyām
आशुषेणयोः āśuṣeṇayoḥ
आशुषेणासु āśuṣeṇāsu