Ferramentas de sânscrito

Declinação do sânscrito


Declinação de आशुषेणा āśuṣeṇā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo आशुषेणा āśuṣeṇā
आशुषेणे āśuṣeṇe
आशुषेणाः āśuṣeṇāḥ
Vocativo आशुषेणे āśuṣeṇe
आशुषेणे āśuṣeṇe
आशुषेणाः āśuṣeṇāḥ
Acusativo आशुषेणाम् āśuṣeṇām
आशुषेणे āśuṣeṇe
आशुषेणाः āśuṣeṇāḥ
Instrumental आशुषेणया āśuṣeṇayā
आशुषेणाभ्याम् āśuṣeṇābhyām
आशुषेणाभिः āśuṣeṇābhiḥ
Dativo आशुषेणायै āśuṣeṇāyai
आशुषेणाभ्याम् āśuṣeṇābhyām
आशुषेणाभ्यः āśuṣeṇābhyaḥ
Ablativo आशुषेणायाः āśuṣeṇāyāḥ
आशुषेणाभ्याम् āśuṣeṇābhyām
आशुषेणाभ्यः āśuṣeṇābhyaḥ
Genitivo आशुषेणायाः āśuṣeṇāyāḥ
आशुषेणयोः āśuṣeṇayoḥ
आशुषेणानाम् āśuṣeṇānām
Locativo आशुषेणायाम् āśuṣeṇāyām
आशुषेणयोः āśuṣeṇayoḥ
आशुषेणासु āśuṣeṇāsu