| Singular | Dual | Plural |
| Nominative |
आशुसंधेया
āśusaṁdheyā
|
आशुसंधेये
āśusaṁdheye
|
आशुसंधेयाः
āśusaṁdheyāḥ
|
| Vocative |
आशुसंधेये
āśusaṁdheye
|
आशुसंधेये
āśusaṁdheye
|
आशुसंधेयाः
āśusaṁdheyāḥ
|
| Accusative |
आशुसंधेयाम्
āśusaṁdheyām
|
आशुसंधेये
āśusaṁdheye
|
आशुसंधेयाः
āśusaṁdheyāḥ
|
| Instrumental |
आशुसंधेयया
āśusaṁdheyayā
|
आशुसंधेयाभ्याम्
āśusaṁdheyābhyām
|
आशुसंधेयाभिः
āśusaṁdheyābhiḥ
|
| Dative |
आशुसंधेयायै
āśusaṁdheyāyai
|
आशुसंधेयाभ्याम्
āśusaṁdheyābhyām
|
आशुसंधेयाभ्यः
āśusaṁdheyābhyaḥ
|
| Ablative |
आशुसंधेयायाः
āśusaṁdheyāyāḥ
|
आशुसंधेयाभ्याम्
āśusaṁdheyābhyām
|
आशुसंधेयाभ्यः
āśusaṁdheyābhyaḥ
|
| Genitive |
आशुसंधेयायाः
āśusaṁdheyāyāḥ
|
आशुसंधेययोः
āśusaṁdheyayoḥ
|
आशुसंधेयानाम्
āśusaṁdheyānām
|
| Locative |
आशुसंधेयायाम्
āśusaṁdheyāyām
|
आशुसंधेययोः
āśusaṁdheyayoḥ
|
आशुसंधेयासु
āśusaṁdheyāsu
|