Sanskrit tools

Sanskrit declension


Declension of आशुसंधेया āśusaṁdheyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आशुसंधेया āśusaṁdheyā
आशुसंधेये āśusaṁdheye
आशुसंधेयाः āśusaṁdheyāḥ
Vocative आशुसंधेये āśusaṁdheye
आशुसंधेये āśusaṁdheye
आशुसंधेयाः āśusaṁdheyāḥ
Accusative आशुसंधेयाम् āśusaṁdheyām
आशुसंधेये āśusaṁdheye
आशुसंधेयाः āśusaṁdheyāḥ
Instrumental आशुसंधेयया āśusaṁdheyayā
आशुसंधेयाभ्याम् āśusaṁdheyābhyām
आशुसंधेयाभिः āśusaṁdheyābhiḥ
Dative आशुसंधेयायै āśusaṁdheyāyai
आशुसंधेयाभ्याम् āśusaṁdheyābhyām
आशुसंधेयाभ्यः āśusaṁdheyābhyaḥ
Ablative आशुसंधेयायाः āśusaṁdheyāyāḥ
आशुसंधेयाभ्याम् āśusaṁdheyābhyām
आशुसंधेयाभ्यः āśusaṁdheyābhyaḥ
Genitive आशुसंधेयायाः āśusaṁdheyāyāḥ
आशुसंधेययोः āśusaṁdheyayoḥ
आशुसंधेयानाम् āśusaṁdheyānām
Locative आशुसंधेयायाम् āśusaṁdheyāyām
आशुसंधेययोः āśusaṁdheyayoḥ
आशुसंधेयासु āśusaṁdheyāsu