| Singular | Dual | Plural |
| Nominativo |
आशुसंधेया
āśusaṁdheyā
|
आशुसंधेये
āśusaṁdheye
|
आशुसंधेयाः
āśusaṁdheyāḥ
|
| Vocativo |
आशुसंधेये
āśusaṁdheye
|
आशुसंधेये
āśusaṁdheye
|
आशुसंधेयाः
āśusaṁdheyāḥ
|
| Acusativo |
आशुसंधेयाम्
āśusaṁdheyām
|
आशुसंधेये
āśusaṁdheye
|
आशुसंधेयाः
āśusaṁdheyāḥ
|
| Instrumental |
आशुसंधेयया
āśusaṁdheyayā
|
आशुसंधेयाभ्याम्
āśusaṁdheyābhyām
|
आशुसंधेयाभिः
āśusaṁdheyābhiḥ
|
| Dativo |
आशुसंधेयायै
āśusaṁdheyāyai
|
आशुसंधेयाभ्याम्
āśusaṁdheyābhyām
|
आशुसंधेयाभ्यः
āśusaṁdheyābhyaḥ
|
| Ablativo |
आशुसंधेयायाः
āśusaṁdheyāyāḥ
|
आशुसंधेयाभ्याम्
āśusaṁdheyābhyām
|
आशुसंधेयाभ्यः
āśusaṁdheyābhyaḥ
|
| Genitivo |
आशुसंधेयायाः
āśusaṁdheyāyāḥ
|
आशुसंधेययोः
āśusaṁdheyayoḥ
|
आशुसंधेयानाम्
āśusaṁdheyānām
|
| Locativo |
आशुसंधेयायाम्
āśusaṁdheyāyām
|
आशुसंधेययोः
āśusaṁdheyayoḥ
|
आशुसंधेयासु
āśusaṁdheyāsu
|