Singular | Dual | Plural | |
Nominative |
आशुहेषः
āśuheṣaḥ |
आशुहेषसी
āśuheṣasī |
आशुहेषांसि
āśuheṣāṁsi |
Vocative |
आशुहेषः
āśuheṣaḥ |
आशुहेषसी
āśuheṣasī |
आशुहेषांसि
āśuheṣāṁsi |
Accusative |
आशुहेषः
āśuheṣaḥ |
आशुहेषसी
āśuheṣasī |
आशुहेषांसि
āśuheṣāṁsi |
Instrumental |
आशुहेषसा
āśuheṣasā |
आशुहेषोभ्याम्
āśuheṣobhyām |
आशुहेषोभिः
āśuheṣobhiḥ |
Dative |
आशुहेषसे
āśuheṣase |
आशुहेषोभ्याम्
āśuheṣobhyām |
आशुहेषोभ्यः
āśuheṣobhyaḥ |
Ablative |
आशुहेषसः
āśuheṣasaḥ |
आशुहेषोभ्याम्
āśuheṣobhyām |
आशुहेषोभ्यः
āśuheṣobhyaḥ |
Genitive |
आशुहेषसः
āśuheṣasaḥ |
आशुहेषसोः
āśuheṣasoḥ |
आशुहेषसाम्
āśuheṣasām |
Locative |
आशुहेषसि
āśuheṣasi |
आशुहेषसोः
āśuheṣasoḥ |
आशुहेषःसु
āśuheṣaḥsu आशुहेषस्सु āśuheṣassu |