Singular | Dual | Plural | |
Nominativo |
आशुहेषः
āśuheṣaḥ |
आशुहेषसी
āśuheṣasī |
आशुहेषांसि
āśuheṣāṁsi |
Vocativo |
आशुहेषः
āśuheṣaḥ |
आशुहेषसी
āśuheṣasī |
आशुहेषांसि
āśuheṣāṁsi |
Acusativo |
आशुहेषः
āśuheṣaḥ |
आशुहेषसी
āśuheṣasī |
आशुहेषांसि
āśuheṣāṁsi |
Instrumental |
आशुहेषसा
āśuheṣasā |
आशुहेषोभ्याम्
āśuheṣobhyām |
आशुहेषोभिः
āśuheṣobhiḥ |
Dativo |
आशुहेषसे
āśuheṣase |
आशुहेषोभ्याम्
āśuheṣobhyām |
आशुहेषोभ्यः
āśuheṣobhyaḥ |
Ablativo |
आशुहेषसः
āśuheṣasaḥ |
आशुहेषोभ्याम्
āśuheṣobhyām |
आशुहेषोभ्यः
āśuheṣobhyaḥ |
Genitivo |
आशुहेषसः
āśuheṣasaḥ |
आशुहेषसोः
āśuheṣasoḥ |
आशुहेषसाम्
āśuheṣasām |
Locativo |
आशुहेषसि
āśuheṣasi |
आशुहेषसोः
āśuheṣasoḥ |
आशुहेषःसु
āśuheṣaḥsu आशुहेषस्सु āśuheṣassu |