Singular | Dual | Plural | |
Nominative |
आश्वपाः
āśvapāḥ |
आश्वपसौ
āśvapasau |
आश्वपसः
āśvapasaḥ |
Vocative |
आश्वपः
āśvapaḥ |
आश्वपसौ
āśvapasau |
आश्वपसः
āśvapasaḥ |
Accusative |
आश्वपसम्
āśvapasam |
आश्वपसौ
āśvapasau |
आश्वपसः
āśvapasaḥ |
Instrumental |
आश्वपसा
āśvapasā |
आश्वपोभ्याम्
āśvapobhyām |
आश्वपोभिः
āśvapobhiḥ |
Dative |
आश्वपसे
āśvapase |
आश्वपोभ्याम्
āśvapobhyām |
आश्वपोभ्यः
āśvapobhyaḥ |
Ablative |
आश्वपसः
āśvapasaḥ |
आश्वपोभ्याम्
āśvapobhyām |
आश्वपोभ्यः
āśvapobhyaḥ |
Genitive |
आश्वपसः
āśvapasaḥ |
आश्वपसोः
āśvapasoḥ |
आश्वपसाम्
āśvapasām |
Locative |
आश्वपसि
āśvapasi |
आश्वपसोः
āśvapasoḥ |
आश्वपःसु
āśvapaḥsu आश्वपस्सु āśvapassu |