| Singular | Dual | Plural | |
| Nominativo |
आश्वपाः
āśvapāḥ |
आश्वपसौ
āśvapasau |
आश्वपसः
āśvapasaḥ |
| Vocativo |
आश्वपः
āśvapaḥ |
आश्वपसौ
āśvapasau |
आश्वपसः
āśvapasaḥ |
| Acusativo |
आश्वपसम्
āśvapasam |
आश्वपसौ
āśvapasau |
आश्वपसः
āśvapasaḥ |
| Instrumental |
आश्वपसा
āśvapasā |
आश्वपोभ्याम्
āśvapobhyām |
आश्वपोभिः
āśvapobhiḥ |
| Dativo |
आश्वपसे
āśvapase |
आश्वपोभ्याम्
āśvapobhyām |
आश्वपोभ्यः
āśvapobhyaḥ |
| Ablativo |
आश्वपसः
āśvapasaḥ |
आश्वपोभ्याम्
āśvapobhyām |
आश्वपोभ्यः
āśvapobhyaḥ |
| Genitivo |
आश्वपसः
āśvapasaḥ |
आश्वपसोः
āśvapasoḥ |
आश्वपसाम्
āśvapasām |
| Locativo |
आश्वपसि
āśvapasi |
आश्वपसोः
āśvapasoḥ |
आश्वपःसु
āśvapaḥsu आश्वपस्सु āśvapassu |