Singular | Dual | Plural | |
Nominative |
आश्वश्वाः
āśvaśvāḥ |
आश्वश्वौ
āśvaśvau |
आश्वश्वाः
āśvaśvāḥ |
Vocative |
आश्वश्वाः
āśvaśvāḥ |
आश्वश्वौ
āśvaśvau |
आश्वश्वाः
āśvaśvāḥ |
Accusative |
आश्वश्वाम्
āśvaśvām |
आश्वश्वौ
āśvaśvau |
आश्वश्वः
āśvaśvaḥ |
Instrumental |
आश्वश्वा
āśvaśvā |
आश्वश्वाभ्याम्
āśvaśvābhyām |
आश्वश्वाभिः
āśvaśvābhiḥ |
Dative |
आश्वश्वे
āśvaśve |
आश्वश्वाभ्याम्
āśvaśvābhyām |
आश्वश्वाभ्यः
āśvaśvābhyaḥ |
Ablative |
आश्वश्वः
āśvaśvaḥ |
आश्वश्वाभ्याम्
āśvaśvābhyām |
आश्वश्वाभ्यः
āśvaśvābhyaḥ |
Genitive |
आश्वश्वः
āśvaśvaḥ |
आश्वश्वोः
āśvaśvoḥ |
आश्वश्वाम्
āśvaśvām |
Locative |
आश्वश्वि
āśvaśvi |
आश्वश्वोः
āśvaśvoḥ |
आश्वश्वासु
āśvaśvāsu |