Singular | Dual | Plural | |
Nominativo |
आश्वश्वाः
āśvaśvāḥ |
आश्वश्वौ
āśvaśvau |
आश्वश्वाः
āśvaśvāḥ |
Vocativo |
आश्वश्वाः
āśvaśvāḥ |
आश्वश्वौ
āśvaśvau |
आश्वश्वाः
āśvaśvāḥ |
Acusativo |
आश्वश्वाम्
āśvaśvām |
आश्वश्वौ
āśvaśvau |
आश्वश्वः
āśvaśvaḥ |
Instrumental |
आश्वश्वा
āśvaśvā |
आश्वश्वाभ्याम्
āśvaśvābhyām |
आश्वश्वाभिः
āśvaśvābhiḥ |
Dativo |
आश्वश्वे
āśvaśve |
आश्वश्वाभ्याम्
āśvaśvābhyām |
आश्वश्वाभ्यः
āśvaśvābhyaḥ |
Ablativo |
आश्वश्वः
āśvaśvaḥ |
आश्वश्वाभ्याम्
āśvaśvābhyām |
आश्वश्वाभ्यः
āśvaśvābhyaḥ |
Genitivo |
आश्वश्वः
āśvaśvaḥ |
आश्वश्वोः
āśvaśvoḥ |
आश्वश्वाम्
āśvaśvām |
Locativo |
आश्वश्वि
āśvaśvi |
आश्वश्वोः
āśvaśvoḥ |
आश्वश्वासु
āśvaśvāsu |