Sanskrit tools

Sanskrit declension


Declension of आशिष्ठ āśiṣṭha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आशिष्ठम् āśiṣṭham
आशिष्ठे āśiṣṭhe
आशिष्ठानि āśiṣṭhāni
Vocative आशिष्ठ āśiṣṭha
आशिष्ठे āśiṣṭhe
आशिष्ठानि āśiṣṭhāni
Accusative आशिष्ठम् āśiṣṭham
आशिष्ठे āśiṣṭhe
आशिष्ठानि āśiṣṭhāni
Instrumental आशिष्ठेन āśiṣṭhena
आशिष्ठाभ्याम् āśiṣṭhābhyām
आशिष्ठैः āśiṣṭhaiḥ
Dative आशिष्ठाय āśiṣṭhāya
आशिष्ठाभ्याम् āśiṣṭhābhyām
आशिष्ठेभ्यः āśiṣṭhebhyaḥ
Ablative आशिष्ठात् āśiṣṭhāt
आशिष्ठाभ्याम् āśiṣṭhābhyām
आशिष्ठेभ्यः āśiṣṭhebhyaḥ
Genitive आशिष्ठस्य āśiṣṭhasya
आशिष्ठयोः āśiṣṭhayoḥ
आशिष्ठानाम् āśiṣṭhānām
Locative आशिष्ठे āśiṣṭhe
आशिष्ठयोः āśiṣṭhayoḥ
आशिष्ठेषु āśiṣṭheṣu