| Singular | Dual | Plural | |
| Nominativo |
आशिष्ठम्
āśiṣṭham |
आशिष्ठे
āśiṣṭhe |
आशिष्ठानि
āśiṣṭhāni |
| Vocativo |
आशिष्ठ
āśiṣṭha |
आशिष्ठे
āśiṣṭhe |
आशिष्ठानि
āśiṣṭhāni |
| Acusativo |
आशिष्ठम्
āśiṣṭham |
आशिष्ठे
āśiṣṭhe |
आशिष्ठानि
āśiṣṭhāni |
| Instrumental |
आशिष्ठेन
āśiṣṭhena |
आशिष्ठाभ्याम्
āśiṣṭhābhyām |
आशिष्ठैः
āśiṣṭhaiḥ |
| Dativo |
आशिष्ठाय
āśiṣṭhāya |
आशिष्ठाभ्याम्
āśiṣṭhābhyām |
आशिष्ठेभ्यः
āśiṣṭhebhyaḥ |
| Ablativo |
आशिष्ठात्
āśiṣṭhāt |
आशिष्ठाभ्याम्
āśiṣṭhābhyām |
आशिष्ठेभ्यः
āśiṣṭhebhyaḥ |
| Genitivo |
आशिष्ठस्य
āśiṣṭhasya |
आशिष्ठयोः
āśiṣṭhayoḥ |
आशिष्ठानाम्
āśiṣṭhānām |
| Locativo |
आशिष्ठे
āśiṣṭhe |
आशिष्ठयोः
āśiṣṭhayoḥ |
आशिष्ठेषु
āśiṣṭheṣu |