Singular | Dual | Plural | |
Nominative |
आशुशुक्षणि
āśuśukṣaṇi |
आशुशुक्षणिनी
āśuśukṣaṇinī |
आशुशुक्षणीनि
āśuśukṣaṇīni |
Vocative |
आशुशुक्षणे
āśuśukṣaṇe आशुशुक्षणि āśuśukṣaṇi |
आशुशुक्षणिनी
āśuśukṣaṇinī |
आशुशुक्षणीनि
āśuśukṣaṇīni |
Accusative |
आशुशुक्षणि
āśuśukṣaṇi |
आशुशुक्षणिनी
āśuśukṣaṇinī |
आशुशुक्षणीनि
āśuśukṣaṇīni |
Instrumental |
आशुशुक्षणिना
āśuśukṣaṇinā |
आशुशुक्षणिभ्याम्
āśuśukṣaṇibhyām |
आशुशुक्षणिभिः
āśuśukṣaṇibhiḥ |
Dative |
आशुशुक्षणिने
āśuśukṣaṇine |
आशुशुक्षणिभ्याम्
āśuśukṣaṇibhyām |
आशुशुक्षणिभ्यः
āśuśukṣaṇibhyaḥ |
Ablative |
आशुशुक्षणिनः
āśuśukṣaṇinaḥ |
आशुशुक्षणिभ्याम्
āśuśukṣaṇibhyām |
आशुशुक्षणिभ्यः
āśuśukṣaṇibhyaḥ |
Genitive |
आशुशुक्षणिनः
āśuśukṣaṇinaḥ |
आशुशुक्षणिनोः
āśuśukṣaṇinoḥ |
आशुशुक्षणीनाम्
āśuśukṣaṇīnām |
Locative |
आशुशुक्षणिनि
āśuśukṣaṇini |
आशुशुक्षणिनोः
āśuśukṣaṇinoḥ |
आशुशुक्षणिषु
āśuśukṣaṇiṣu |