Sanskrit tools

Sanskrit declension


Declension of आशुशुक्षणि āśuśukṣaṇi, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आशुशुक्षणि āśuśukṣaṇi
आशुशुक्षणिनी āśuśukṣaṇinī
आशुशुक्षणीनि āśuśukṣaṇīni
Vocative आशुशुक्षणे āśuśukṣaṇe
आशुशुक्षणि āśuśukṣaṇi
आशुशुक्षणिनी āśuśukṣaṇinī
आशुशुक्षणीनि āśuśukṣaṇīni
Accusative आशुशुक्षणि āśuśukṣaṇi
आशुशुक्षणिनी āśuśukṣaṇinī
आशुशुक्षणीनि āśuśukṣaṇīni
Instrumental आशुशुक्षणिना āśuśukṣaṇinā
आशुशुक्षणिभ्याम् āśuśukṣaṇibhyām
आशुशुक्षणिभिः āśuśukṣaṇibhiḥ
Dative आशुशुक्षणिने āśuśukṣaṇine
आशुशुक्षणिभ्याम् āśuśukṣaṇibhyām
आशुशुक्षणिभ्यः āśuśukṣaṇibhyaḥ
Ablative आशुशुक्षणिनः āśuśukṣaṇinaḥ
आशुशुक्षणिभ्याम् āśuśukṣaṇibhyām
आशुशुक्षणिभ्यः āśuśukṣaṇibhyaḥ
Genitive आशुशुक्षणिनः āśuśukṣaṇinaḥ
आशुशुक्षणिनोः āśuśukṣaṇinoḥ
आशुशुक्षणीनाम् āśuśukṣaṇīnām
Locative आशुशुक्षणिनि āśuśukṣaṇini
आशुशुक्षणिनोः āśuśukṣaṇinoḥ
आशुशुक्षणिषु āśuśukṣaṇiṣu