Singular | Dual | Plural | |
Nominativo |
आशुशुक्षणि
āśuśukṣaṇi |
आशुशुक्षणिनी
āśuśukṣaṇinī |
आशुशुक्षणीनि
āśuśukṣaṇīni |
Vocativo |
आशुशुक्षणे
āśuśukṣaṇe आशुशुक्षणि āśuśukṣaṇi |
आशुशुक्षणिनी
āśuśukṣaṇinī |
आशुशुक्षणीनि
āśuśukṣaṇīni |
Acusativo |
आशुशुक्षणि
āśuśukṣaṇi |
आशुशुक्षणिनी
āśuśukṣaṇinī |
आशुशुक्षणीनि
āśuśukṣaṇīni |
Instrumental |
आशुशुक्षणिना
āśuśukṣaṇinā |
आशुशुक्षणिभ्याम्
āśuśukṣaṇibhyām |
आशुशुक्षणिभिः
āśuśukṣaṇibhiḥ |
Dativo |
आशुशुक्षणिने
āśuśukṣaṇine |
आशुशुक्षणिभ्याम्
āśuśukṣaṇibhyām |
आशुशुक्षणिभ्यः
āśuśukṣaṇibhyaḥ |
Ablativo |
आशुशुक्षणिनः
āśuśukṣaṇinaḥ |
आशुशुक्षणिभ्याम्
āśuśukṣaṇibhyām |
आशुशुक्षणिभ्यः
āśuśukṣaṇibhyaḥ |
Genitivo |
आशुशुक्षणिनः
āśuśukṣaṇinaḥ |
आशुशुक्षणिनोः
āśuśukṣaṇinoḥ |
आशुशुक्षणीनाम्
āśuśukṣaṇīnām |
Locativo |
आशुशुक्षणिनि
āśuśukṣaṇini |
आशुशुक्षणिनोः
āśuśukṣaṇinoḥ |
आशुशुक्षणिषु
āśuśukṣaṇiṣu |