| Singular | Dual | Plural |
Nominative |
आशुशुक्षणिः
āśuśukṣaṇiḥ
|
आशुशुक्षणी
āśuśukṣaṇī
|
आशुशुक्षणयः
āśuśukṣaṇayaḥ
|
Vocative |
आशुशुक्षणे
āśuśukṣaṇe
|
आशुशुक्षणी
āśuśukṣaṇī
|
आशुशुक्षणयः
āśuśukṣaṇayaḥ
|
Accusative |
आशुशुक्षणिम्
āśuśukṣaṇim
|
आशुशुक्षणी
āśuśukṣaṇī
|
आशुशुक्षणीन्
āśuśukṣaṇīn
|
Instrumental |
आशुशुक्षणिना
āśuśukṣaṇinā
|
आशुशुक्षणिभ्याम्
āśuśukṣaṇibhyām
|
आशुशुक्षणिभिः
āśuśukṣaṇibhiḥ
|
Dative |
आशुशुक्षणये
āśuśukṣaṇaye
|
आशुशुक्षणिभ्याम्
āśuśukṣaṇibhyām
|
आशुशुक्षणिभ्यः
āśuśukṣaṇibhyaḥ
|
Ablative |
आशुशुक्षणेः
āśuśukṣaṇeḥ
|
आशुशुक्षणिभ्याम्
āśuśukṣaṇibhyām
|
आशुशुक्षणिभ्यः
āśuśukṣaṇibhyaḥ
|
Genitive |
आशुशुक्षणेः
āśuśukṣaṇeḥ
|
आशुशुक्षण्योः
āśuśukṣaṇyoḥ
|
आशुशुक्षणीनाम्
āśuśukṣaṇīnām
|
Locative |
आशुशुक्षणौ
āśuśukṣaṇau
|
आशुशुक्षण्योः
āśuśukṣaṇyoḥ
|
आशुशुक्षणिषु
āśuśukṣaṇiṣu
|