Sanskrit tools

Sanskrit declension


Declension of आशुशुक्षणि āśuśukṣaṇi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आशुशुक्षणिः āśuśukṣaṇiḥ
आशुशुक्षणी āśuśukṣaṇī
आशुशुक्षणयः āśuśukṣaṇayaḥ
Vocative आशुशुक्षणे āśuśukṣaṇe
आशुशुक्षणी āśuśukṣaṇī
आशुशुक्षणयः āśuśukṣaṇayaḥ
Accusative आशुशुक्षणिम् āśuśukṣaṇim
आशुशुक्षणी āśuśukṣaṇī
आशुशुक्षणीन् āśuśukṣaṇīn
Instrumental आशुशुक्षणिना āśuśukṣaṇinā
आशुशुक्षणिभ्याम् āśuśukṣaṇibhyām
आशुशुक्षणिभिः āśuśukṣaṇibhiḥ
Dative आशुशुक्षणये āśuśukṣaṇaye
आशुशुक्षणिभ्याम् āśuśukṣaṇibhyām
आशुशुक्षणिभ्यः āśuśukṣaṇibhyaḥ
Ablative आशुशुक्षणेः āśuśukṣaṇeḥ
आशुशुक्षणिभ्याम् āśuśukṣaṇibhyām
आशुशुक्षणिभ्यः āśuśukṣaṇibhyaḥ
Genitive आशुशुक्षणेः āśuśukṣaṇeḥ
आशुशुक्षण्योः āśuśukṣaṇyoḥ
आशुशुक्षणीनाम् āśuśukṣaṇīnām
Locative आशुशुक्षणौ āśuśukṣaṇau
आशुशुक्षण्योः āśuśukṣaṇyoḥ
आशुशुक्षणिषु āśuśukṣaṇiṣu