Herramientas de sánscrito

Declinación del sánscrito


Declinación de आशुशुक्षणि āśuśukṣaṇi, m.

Referencia(s) (en inglés): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo आशुशुक्षणिः āśuśukṣaṇiḥ
आशुशुक्षणी āśuśukṣaṇī
आशुशुक्षणयः āśuśukṣaṇayaḥ
Vocativo आशुशुक्षणे āśuśukṣaṇe
आशुशुक्षणी āśuśukṣaṇī
आशुशुक्षणयः āśuśukṣaṇayaḥ
Acusativo आशुशुक्षणिम् āśuśukṣaṇim
आशुशुक्षणी āśuśukṣaṇī
आशुशुक्षणीन् āśuśukṣaṇīn
Instrumental आशुशुक्षणिना āśuśukṣaṇinā
आशुशुक्षणिभ्याम् āśuśukṣaṇibhyām
आशुशुक्षणिभिः āśuśukṣaṇibhiḥ
Dativo आशुशुक्षणये āśuśukṣaṇaye
आशुशुक्षणिभ्याम् āśuśukṣaṇibhyām
आशुशुक्षणिभ्यः āśuśukṣaṇibhyaḥ
Ablativo आशुशुक्षणेः āśuśukṣaṇeḥ
आशुशुक्षणिभ्याम् āśuśukṣaṇibhyām
आशुशुक्षणिभ्यः āśuśukṣaṇibhyaḥ
Genitivo आशुशुक्षणेः āśuśukṣaṇeḥ
आशुशुक्षण्योः āśuśukṣaṇyoḥ
आशुशुक्षणीनाम् āśuśukṣaṇīnām
Locativo आशुशुक्षणौ āśuśukṣaṇau
आशुशुक्षण्योः āśuśukṣaṇyoḥ
आशुशुक्षणिषु āśuśukṣaṇiṣu