Sanskrit tools

Sanskrit declension


Declension of आश्चुतिता āścutitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आश्चुतिता āścutitā
आश्चुतिते āścutite
आश्चुतिताः āścutitāḥ
Vocative आश्चुतिते āścutite
आश्चुतिते āścutite
आश्चुतिताः āścutitāḥ
Accusative आश्चुतिताम् āścutitām
आश्चुतिते āścutite
आश्चुतिताः āścutitāḥ
Instrumental आश्चुतितया āścutitayā
आश्चुतिताभ्याम् āścutitābhyām
आश्चुतिताभिः āścutitābhiḥ
Dative आश्चुतितायै āścutitāyai
आश्चुतिताभ्याम् āścutitābhyām
आश्चुतिताभ्यः āścutitābhyaḥ
Ablative आश्चुतितायाः āścutitāyāḥ
आश्चुतिताभ्याम् āścutitābhyām
आश्चुतिताभ्यः āścutitābhyaḥ
Genitive आश्चुतितायाः āścutitāyāḥ
आश्चुतितयोः āścutitayoḥ
आश्चुतितानाम् āścutitānām
Locative आश्चुतितायाम् āścutitāyām
आश्चुतितयोः āścutitayoḥ
आश्चुतितासु āścutitāsu