| Singular | Dual | Plural |
Nominativo |
आश्चुतिता
āścutitā
|
आश्चुतिते
āścutite
|
आश्चुतिताः
āścutitāḥ
|
Vocativo |
आश्चुतिते
āścutite
|
आश्चुतिते
āścutite
|
आश्चुतिताः
āścutitāḥ
|
Acusativo |
आश्चुतिताम्
āścutitām
|
आश्चुतिते
āścutite
|
आश्चुतिताः
āścutitāḥ
|
Instrumental |
आश्चुतितया
āścutitayā
|
आश्चुतिताभ्याम्
āścutitābhyām
|
आश्चुतिताभिः
āścutitābhiḥ
|
Dativo |
आश्चुतितायै
āścutitāyai
|
आश्चुतिताभ्याम्
āścutitābhyām
|
आश्चुतिताभ्यः
āścutitābhyaḥ
|
Ablativo |
आश्चुतितायाः
āścutitāyāḥ
|
आश्चुतिताभ्याम्
āścutitābhyām
|
आश्चुतिताभ्यः
āścutitābhyaḥ
|
Genitivo |
आश्चुतितायाः
āścutitāyāḥ
|
आश्चुतितयोः
āścutitayoḥ
|
आश्चुतितानाम्
āścutitānām
|
Locativo |
आश्चुतितायाम्
āścutitāyām
|
आश्चुतितयोः
āścutitayoḥ
|
आश्चुतितासु
āścutitāsu
|