Sanskrit tools

Sanskrit declension


Declension of आश्चोतन āścotana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आश्चोतनम् āścotanam
आश्चोतने āścotane
आश्चोतनानि āścotanāni
Vocative आश्चोतन āścotana
आश्चोतने āścotane
आश्चोतनानि āścotanāni
Accusative आश्चोतनम् āścotanam
आश्चोतने āścotane
आश्चोतनानि āścotanāni
Instrumental आश्चोतनेन āścotanena
आश्चोतनाभ्याम् āścotanābhyām
आश्चोतनैः āścotanaiḥ
Dative आश्चोतनाय āścotanāya
आश्चोतनाभ्याम् āścotanābhyām
आश्चोतनेभ्यः āścotanebhyaḥ
Ablative आश्चोतनात् āścotanāt
आश्चोतनाभ्याम् āścotanābhyām
आश्चोतनेभ्यः āścotanebhyaḥ
Genitive आश्चोतनस्य āścotanasya
आश्चोतनयोः āścotanayoḥ
आश्चोतनानाम् āścotanānām
Locative आश्चोतने āścotane
आश्चोतनयोः āścotanayoḥ
आश्चोतनेषु āścotaneṣu