| Singular | Dual | Plural |
Nominativo |
आश्चोतनम्
āścotanam
|
आश्चोतने
āścotane
|
आश्चोतनानि
āścotanāni
|
Vocativo |
आश्चोतन
āścotana
|
आश्चोतने
āścotane
|
आश्चोतनानि
āścotanāni
|
Acusativo |
आश्चोतनम्
āścotanam
|
आश्चोतने
āścotane
|
आश्चोतनानि
āścotanāni
|
Instrumental |
आश्चोतनेन
āścotanena
|
आश्चोतनाभ्याम्
āścotanābhyām
|
आश्चोतनैः
āścotanaiḥ
|
Dativo |
आश्चोतनाय
āścotanāya
|
आश्चोतनाभ्याम्
āścotanābhyām
|
आश्चोतनेभ्यः
āścotanebhyaḥ
|
Ablativo |
आश्चोतनात्
āścotanāt
|
आश्चोतनाभ्याम्
āścotanābhyām
|
आश्चोतनेभ्यः
āścotanebhyaḥ
|
Genitivo |
आश्चोतनस्य
āścotanasya
|
आश्चोतनयोः
āścotanayoḥ
|
आश्चोतनानाम्
āścotanānām
|
Locativo |
आश्चोतने
āścotane
|
आश्चोतनयोः
āścotanayoḥ
|
आश्चोतनेषु
āścotaneṣu
|