Sanskrit tools

Sanskrit declension


Declension of आश्च्योतन āścyotana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आश्च्योतनम् āścyotanam
आश्च्योतने āścyotane
आश्च्योतनानि āścyotanāni
Vocative आश्च्योतन āścyotana
आश्च्योतने āścyotane
आश्च्योतनानि āścyotanāni
Accusative आश्च्योतनम् āścyotanam
आश्च्योतने āścyotane
आश्च्योतनानि āścyotanāni
Instrumental आश्च्योतनेन āścyotanena
आश्च्योतनाभ्याम् āścyotanābhyām
आश्च्योतनैः āścyotanaiḥ
Dative आश्च्योतनाय āścyotanāya
आश्च्योतनाभ्याम् āścyotanābhyām
आश्च्योतनेभ्यः āścyotanebhyaḥ
Ablative आश्च्योतनात् āścyotanāt
आश्च्योतनाभ्याम् āścyotanābhyām
आश्च्योतनेभ्यः āścyotanebhyaḥ
Genitive आश्च्योतनस्य āścyotanasya
आश्च्योतनयोः āścyotanayoḥ
आश्च्योतनानाम् āścyotanānām
Locative आश्च्योतने āścyotane
आश्च्योतनयोः āścyotanayoḥ
आश्च्योतनेषु āścyotaneṣu