| Singular | Dual | Plural |
Nominativo |
आश्च्योतनम्
āścyotanam
|
आश्च्योतने
āścyotane
|
आश्च्योतनानि
āścyotanāni
|
Vocativo |
आश्च्योतन
āścyotana
|
आश्च्योतने
āścyotane
|
आश्च्योतनानि
āścyotanāni
|
Acusativo |
आश्च्योतनम्
āścyotanam
|
आश्च्योतने
āścyotane
|
आश्च्योतनानि
āścyotanāni
|
Instrumental |
आश्च्योतनेन
āścyotanena
|
आश्च्योतनाभ्याम्
āścyotanābhyām
|
आश्च्योतनैः
āścyotanaiḥ
|
Dativo |
आश्च्योतनाय
āścyotanāya
|
आश्च्योतनाभ्याम्
āścyotanābhyām
|
आश्च्योतनेभ्यः
āścyotanebhyaḥ
|
Ablativo |
आश्च्योतनात्
āścyotanāt
|
आश्च्योतनाभ्याम्
āścyotanābhyām
|
आश्च्योतनेभ्यः
āścyotanebhyaḥ
|
Genitivo |
आश्च्योतनस्य
āścyotanasya
|
आश्च्योतनयोः
āścyotanayoḥ
|
आश्च्योतनानाम्
āścyotanānām
|
Locativo |
आश्च्योतने
āścyotane
|
आश्च्योतनयोः
āścyotanayoḥ
|
आश्च्योतनेषु
āścyotaneṣu
|